B 155-8 Ṣoḍaśanityātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/8
Title: Ṣoḍaśanityātantra
Dimensions: 25.5 x 10 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4891
Remarks:


Reel No. B 155-8 Inventory No. 67741

Title Ṣoḍaśanityātantraṭippaṇī

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 10.0 cm

Folios 35

Lines per Folio 12–13

Foliation letters in the upper right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4891

Manuscript Features

Text is available from the recto of the foliation "ga".

On the exp. 53–87, figures of the foliation appears in the upper right-hand margin of the verso.

Excerpts

Beginning

-aṣṭāvaraṇadevatāpūjām āha madhyeti |

madhyatrikoṣnasya dakṣiṇavāmapārśvagatavīthīdvaye vāyu-iśāna-vahni-nirṛtikoṇeṣu krameṇa vāṇadhanupāśāṃkuśātmakāyudhacatuṣṭayaṃ devyāḥ pūjayitvā | tatraiva deśe bhāgāṃtaraṃ vibhāvya śaivāyudhacatuṣṭayam api pūjayed ity arthas tadbhujāntikapadena |  (fol. recto of ga.1–3)

End

evaṃ rītyā sarvāṇi kalyāṇāni sādhyaṃte svavidyāprayogadvārā yayety evaṃbhūtā sarvamaṃgalāstīti(!) upasaṃhāraḥ | 99 | svanāmaghaṭakapadapratipāditārthajananakarī | sarvāṇi maṅgalāṇi yaṃ yāyā yato veti vyutpatyā sarvaphaladātrītvalābhaḥ | sarvasmin eva kāle phalaṃ yata iti vyutpatyā kṣipraprasādanatvasyāpi lābhaḥ | 100 || ||  (fol. 35v3–6)

Colophon

|| iti kādimate ṣōḍaśanityātaṃtre saṃkṣiptaṭipane(!) ekonaviṃśaḥ paṭalaḥ || || (fol. 35v6–7)

Microfilm Details

Reel No. B 155/8

Date of Filming 10-11-1971

Exposures 88

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-08-2008

Bibliography