B 155-8 Ṣoḍaśanityātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/8
Title: Ṣoḍaśanityātantra
Dimensions: 25.5 x 10 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4891
Remarks:
Reel No. B 155-8 Inventory No. 67741
Title Ṣoḍaśanityātantraṭippaṇī
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.5 x 10.0 cm
Folios 35
Lines per Folio 12–13
Foliation letters in the upper right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4891
Manuscript Features
Text is available from the recto of the foliation "ga".
On the exp. 53–87, figures of the foliation appears in the upper right-hand margin of the verso.
Excerpts
Beginning
-aṣṭāvaraṇadevatāpūjām āha madhyeti |
madhyatrikoṣnasya dakṣiṇavāmapārśvagatavīthīdvaye vāyu-iśāna-vahni-nirṛtikoṇeṣu krameṇa vāṇadhanupāśāṃkuśātmakāyudhacatuṣṭayaṃ devyāḥ pūjayitvā | tatraiva deśe bhāgāṃtaraṃ vibhāvya śaivāyudhacatuṣṭayam api pūjayed ity arthas tadbhujāntikapadena | (fol. recto of ga.1–3)
End
evaṃ rītyā sarvāṇi kalyāṇāni sādhyaṃte svavidyāprayogadvārā yayety evaṃbhūtā sarvamaṃgalāstīti(!) upasaṃhāraḥ | 99 | svanāmaghaṭakapadapratipāditārthajananakarī | sarvāṇi maṅgalāṇi yaṃ yāyā yato veti vyutpatyā sarvaphaladātrītvalābhaḥ | sarvasmin eva kāle phalaṃ yata iti vyutpatyā kṣipraprasādanatvasyāpi lābhaḥ | 100 || || (fol. 35v3–6)
Colophon
|| iti kādimate ṣōḍaśanityātaṃtre saṃkṣiptaṭipane(!) ekonaviṃśaḥ paṭalaḥ || || (fol. 35v6–7)
Microfilm Details
Reel No. B 155/8
Date of Filming 10-11-1971
Exposures 88
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-08-2008
Bibliography